B 65-9 Garbhagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 65/9
Title: Garbhagītā
Dimensions: 25.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/368
Remarks:


Reel No. B 65-9 Inventory No. 22275

Title Garbhagītā

Remarks

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 9.0 cm

Folios 3

Lines per Folio 5–6

Foliation figures in the middle right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 2/368

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇesāyen (!) nama (!) śrīsarasvatyai namaḥ śrīgurabhen (!) nama(!)

atha garbhagitā (!) liṣyate(!) ||

śrībhagavān uvāca ||

u

garbhavāsaṃ jarāmṛtyu kiṃm(!) arthaṃ bhramate naraḥ ||(!)

kim artharaṃ rahita(!) janma kathaṃ devo (!) janārddana ||

śrībhagavān uvāca ||

māyayā muḍha(!) aṃdhasya saṃsārasya (!) vikṣipete (!) ||

āsām ekaṃ (!) na terjaṃti (!) jivaṃ(!) dhanasaṃpadā || 2 ||

arjuna uvāca ||

āsā kena jite (!) prāṇi(!) saṃsāraviṣabaṃdhanṃ ||

kena karmaprakāreṇa loka (!) mucyaṃti (!) baṃdhanāt || 3 || (fol. 1v1–5)

End

yogināṃ sahajānaṃda(!) jaṃnma mṛtyur na cāchiti (!) ||

vidhiniṣedharahitaṃ aviyogena bhavet || 23 ||(!)

paramātmāno yogaṃ avināgraparaṃ paraṃ ||(!)

paraṃtaḥ pasaye tu paye ṣoga samāptā kathitaṃ tava || 24 ||(!) (fol. 3v1–3)

Colophon

iti śrīkṛṣṇārjunasaṃvāde garbhagitā (!) samāptaṃ (!) subhaṃm (!) || (fol. 3v3)

Microfilm Details

Reel No. B 65/9

Date of Filming none

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-11-2007

Bibliography